कालः। अद्य सोमवारः १९४६०७कृ०६ । चन्द्रः रोहिणी नक्षत्र। सूर्यः कन्या राशि शरद ऋतु दक्षिणायन पितृयाण। बृहस्पतिः वृषभ राशि।

Reply to this note

Please Login to reply.

Discussion

No replies yet.