कालः। अद्य रविवारः १९४६१००७कृ॰ । चन्द्रः उत्तराफाल्गुनी नक्षत्र। सूर्यः धनु राशि शिशिर ऋतु उत्तरायण पितृयाण। बृहस्पतिः वृषभ राशि।
Please Login to reply.
No replies yet.